Original

नित्यं पूजितमस्माभिरभिकामं च नः सदा ।प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ॥ २ ॥

Segmented

नित्यम् पूजितम् अस्माभिः अभिकामम् च नः सदा प्रौढम् अति अद्भुत-आकारम् पुरस्ताद् दृढ-विक्रमम्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
अभिकामम् अभिकाम pos=a,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
सदा सदा pos=i
प्रौढम् प्रौढ pos=a,g=n,c=1,n=s
अति अति pos=i
अद्भुत अद्भुत pos=a,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
दृढ दृढ pos=a,comp=y
विक्रमम् विक्रम pos=n,g=n,c=1,n=s