Original

किं तदा कुरवः कृत्यं विदधुः कालचोदिताः ।दारुणैकायने काले कथं वा प्रतिपेदिरे ॥ १८ ॥

Segmented

किम् तदा कुरवः कृत्यम् विदधुः काल-चोदिताः दारुण-एकायने काले कथम् वा प्रतिपेदिरे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तदा तदा pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
विदधुः विधा pos=v,p=3,n=p,l=lit
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
दारुण दारुण pos=a,comp=y
एकायने एकायन pos=n,g=n,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
वा वा pos=i
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit