Original

तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ ।सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे ॥ १७ ॥

Segmented

तौ तत्र समतिक्रान्तौ दृष्ट्वा अभीतौ तरस्विनौ सिन्धुराजम् च सम्प्रेक्ष्य गाण्डीवस्य इषु-गोचरे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
समतिक्रान्तौ समतिक्रम् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
अभीतौ अभीत pos=a,g=m,c=2,n=d
तरस्विनौ तरस्विन् pos=a,g=m,c=2,n=d
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
इषु इषु pos=n,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s