Original

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि ।सात्वते च रथोदारे मम सैन्यस्य संजय ॥ १६ ॥

Segmented

तत्र शेषम् न पश्यामि प्रविष्टे सव्यसाचिनि सात्वते च रथ-उदारे मम सैन्यस्य संजय

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
सव्यसाचिनि सव्यसाचिन् pos=n,g=m,c=7,n=s
सात्वते सात्वत pos=n,g=m,c=7,n=s
pos=i
रथ रथ pos=n,comp=y
उदारे उदार pos=a,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s