Original

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे ।संजयैकरथेनैव युयुधाने च मामकम् ॥ १५ ॥

Segmented

गते सैन्य-अर्णवम् भित्त्वा तरसा पाण्डव-ऋषभे संजय एक-रथेन एव युयुधाने च मामकम्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
सैन्य सैन्य pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
युयुधाने युयुधान pos=n,g=m,c=7,n=s
pos=i
मामकम् मामक pos=a,g=m,c=2,n=s