Original

द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् ।जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥ १४ ॥

Segmented

द्रोण-गम्भीर-पातालम् कृतवर्म-महा-ह्रदम् जलसंध-महा-ग्राहम् कर्ण-चन्द्र-उदय-उद्धतम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
गम्भीर गम्भीर pos=a,comp=y
पातालम् पाताल pos=n,g=n,c=1,n=s
कृतवर्म कृतवर्मन् pos=n,comp=y
महा महत् pos=a,comp=y
ह्रदम् ह्रद pos=n,g=n,c=1,n=s
जलसंध जलसंध pos=n,comp=y
महा महत् pos=a,comp=y
ग्राहम् ग्राह pos=n,g=n,c=1,n=s
कर्ण कर्ण pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
उद्धतम् उद्धन् pos=va,g=n,c=1,n=s,f=part