Original

ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् ।वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ॥ १३ ॥

Segmented

ध्वज-भूषण-संबाधम् रत्न-पट्टेन संचितम् वाहनैः अपि धावद्भिः वायु-वेग-विकम्पितम्

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
भूषण भूषण pos=n,comp=y
संबाधम् सम्बाध pos=n,g=n,c=1,n=s
रत्न रत्न pos=n,comp=y
पट्टेन पट्ट pos=n,g=m,c=3,n=s
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
वाहनैः वाहन pos=n,g=n,c=3,n=p
अपि अपि pos=i
धावद्भिः धाव् pos=va,g=n,c=3,n=p,f=part
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
विकम्पितम् विकम्पय् pos=va,g=n,c=1,n=s,f=part