Original

बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः ।अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥ १० ॥

Segmented

बहुभिः पार्थिवैः गुप्तम् मद्-प्रिय-चिकीर्षुभिः अस्मान् अभिसृतैः कामात् स बलैः स पदानुगैः

Analysis

Word Lemma Parse
बहुभिः बहु pos=a,g=m,c=3,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
चिकीर्षुभिः चिकीर्षु pos=a,g=m,c=3,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
अभिसृतैः अभिसृ pos=va,g=m,c=3,n=p,f=part
कामात् काम pos=n,g=m,c=5,n=s
pos=i
बलैः बल pos=n,g=m,c=3,n=p
pos=i
पदानुगैः पदानुग pos=a,g=m,c=3,n=p