Original

रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष ।चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ॥ ९ ॥

Segmented

रथैः विमथ्-अक्षैः च भग्न-नीडैः च मारिष चक्रैः विमथितैः छिन्नैः ध्वजैः च विनिपातितैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
विमथ् विमथ् pos=va,comp=y,f=part
अक्षैः अक्ष pos=n,g=m,c=3,n=p
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
नीडैः नीड pos=n,g=m,c=3,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
चक्रैः चक्र pos=n,g=n,c=3,n=p
विमथितैः विमथ् pos=va,g=n,c=3,n=p,f=part
छिन्नैः छिद् pos=va,g=n,c=3,n=p,f=part
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part