Original

ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना ।आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ॥ ८ ॥

Segmented

ते भीता मृद् च प्रमृष्टा दीर्घ-बाहुना आयोधनम् जहुः वीरा दृष्ट्वा तम् अतिमानुषम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भीता भी pos=va,g=m,c=1,n=p,f=part
मृद् मृद् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रमृष्टा प्रमृज् pos=va,g=m,c=1,n=p,f=part
दीर्घ दीर्घ pos=a,comp=y
बाहुना बाहु pos=n,g=m,c=3,n=s
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
जहुः हा pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अतिमानुषम् अतिमानुष pos=a,g=m,c=2,n=s