Original

तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः ।सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ॥ ७ ॥

Segmented

तस्याम् विदीर्यमाणायाम् शिनेः पौत्रो महा-रथः सप्त वीरान् महा-इष्वासान् अग्र-अनीके व्यपोथयत्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
विदीर्यमाणायाम् विदृ pos=va,g=f,c=7,n=s,f=part
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
अग्र अग्र pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan