Original

यतमानांस्तु तान्सर्वानीषद्विगतचेतसः ।अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ॥ ५८ ॥

Segmented

यतमानान् तु तान् सर्वान् ईषद् विगत-चेतसः अभितस् तान् शर-ओघेन क्लम्-वाहान् अवारयत्

Analysis

Word Lemma Parse
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ईषद् ईषत् pos=i
विगत विगम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
अभितस् अभितस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
क्लम् क्लम् pos=va,comp=y,f=part
वाहान् वाह pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan