Original

संधाय च चमूं द्रोणो भोजे भारं निवेश्य च ।अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ॥ ५५ ॥

Segmented

संधाय च चमूम् द्रोणो भोजे भारम् निवेश्य च अन्वधावद् रणे यत्तो युयुधानम् युयुत्सया

Analysis

Word Lemma Parse
संधाय संधा pos=vi
pos=i
चमूम् चमू pos=n,g=f,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भोजे भोज pos=n,g=m,c=7,n=s
भारम् भार pos=n,g=m,c=2,n=s
निवेश्य निवेशय् pos=vi
pos=i
अन्वधावद् अनुधाव् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s