Original

स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः ।न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥ ५४ ॥

Segmented

स तत्र बहुभिः शूरैः संनिरुद्धो महा-रथैः न चचाल तदा राजन् सात्यकिः सत्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
संनिरुद्धो संनिरुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s