Original

युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः ।प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ॥ ५३ ॥

Segmented

युयुधानो ऽपि राज-इन्द्र द्रोण-अनीकात् विनिःसृतः प्रययौ त्वरितः तूर्णम् काम्बोजानाम् महा-चमूम्

Analysis

Word Lemma Parse
युयुधानो युयुधान pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
अनीकात् अनीक pos=n,g=n,c=5,n=s
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s