Original

स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् ।व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ।सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ॥ ५२ ॥

Segmented

स मुहूर्तम् इव आश्वस्य सत्-अश्वान् समचोदयत् व्यपेत-भीः अमित्राणाम् आवहत् सु महत् भयम् सात्यकिः च अभ्यगात् तस्मात् स तु भीमम् उपाद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
आश्वस्य आश्वस् pos=vi
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
व्यपेत व्यपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
आवहत् आवह् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
तस्मात् तद् pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan