Original

अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् ।तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥ ५१ ॥

Segmented

अथ भोजः तु असंभ्रान्तः निगृह्य तुरगान् स्वयम् तस्थौ शर-धनुष्पाणिः तत् सैन्यानि अभ्यपूजयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
भोजः भोज pos=n,g=m,c=1,n=s
तु तु pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
तुरगान् तुरग pos=n,g=m,c=2,n=p
स्वयम् स्वयम् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan