Original

अथास्य भल्लेन शिरः सारथेः समकृन्तत ।स पपात हतः सूतो हार्दिक्यस्य महारथात् ।ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ॥ ५० ॥

Segmented

अथ अस्य भल्लेन शिरः सारथेः समकृन्तत स पपात हतः सूतो हार्दिक्यस्य महा-रथात् ततस् ते यन्तरि हते प्राद्रवन् तुरगाः भृशम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
समकृन्तत संकृत् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतः हन् pos=va,g=m,c=1,n=s,f=part
सूतो सूत pos=n,g=m,c=1,n=s
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
यन्तरि यन्तृ pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
तुरगाः तुरग pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i