Original

वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः ।ततः शब्दो महानासीद्युयुधानरथं प्रति ॥ ५ ॥

Segmented

वयम् प्रतिजिगीः तत्र तान् समभिद्रुताः ततः शब्दो महान् आसीद् युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
प्रतिजिगीः प्रतिजिगीष् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तान् तद् pos=n,g=m,c=2,n=p
समभिद्रुताः समभिद्रु pos=va,g=m,c=1,n=p,f=part
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i