Original

सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् ।छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ॥ ४९ ॥

Segmented

स रथम् कृतवर्माणम् समन्तात् पर्यवाकिरत् छादयित्वा रणे ऽत्यर्थम् हार्दिक्यम् तु स सात्यकिः

Analysis

Word Lemma Parse
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
पर्यवाकिरत् पर्यवकृ pos=v,p=3,n=s,l=lan
छादयित्वा छादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s