Original

ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः ।व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥ ४८ ॥

Segmented

ततो ऽन्यत् सु दृढम् वीरो धनुः आदाय सात्यकिः व्यसृजद् विशिखान् तूर्णम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
विशिखान् विशिख pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i