Original

विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् ।दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥ ४६ ॥

Segmented

विव्याध च रणे राजन् सात्यकिम् सत्य-विक्रमम् दशभिः विशिखैः तीक्ष्णैः अभिक्रुद्धः स्तनान्तरे

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s