Original

स तस्य देहावरणं भित्त्वा देहं च सायकः ।सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ॥ ४४ ॥

Segmented

स तस्य देह-आवरणम् भित्त्वा देहम् च सायकः स पत्त्र-पुङ्खः पृथिवीम् विवेश रुधिर-उक्षितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देह देह pos=n,comp=y
आवरणम् आवरण pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
pos=i
सायकः सायक pos=n,g=m,c=1,n=s
pos=i
पत्त्र पत्त्र pos=n,comp=y
पुङ्खः पुङ्ख pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part