Original

स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः ।सात्वतेन महाराज कृतवर्मा न चक्षमे ॥ ४२ ॥

Segmented

स तुद्यमानो विशिखैः बहुभिः तिग्म-तेजनैः सात्वतेन महा-राज कृतवर्मा न चक्षमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तुद्यमानो तुद् pos=va,g=m,c=1,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
तिग्म तिग्म pos=a,comp=y
तेजनैः तेजन pos=n,g=m,c=3,n=p
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
चक्षमे क्षम् pos=v,p=3,n=s,l=lit