Original

ततः पुनः षोडशभिर्नतपर्वभिराशुगैः ।सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥ ४१ ॥

Segmented

ततः पुनः षोडशभिः नत-पर्वभिः आशुगैः सात्यकिः कृतवर्माणम् प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s