Original

तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः ।चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥ ४० ॥

Segmented

तम् आपतन्तम् विशिखैः षड्भिः आहत्य सात्यकिः चतुर्भिः चतुरः अस्य अश्वान् आजघान आशु वीर्यवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
आहत्य आहन् pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s