Original

महारथा हि बहवो यतिष्यन्त्यस्य निर्जये ।इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ॥ ४ ॥

Segmented

महा-रथाः हि बहवो यतिष्यन्ति अस्य निर्जये इति ब्रुवन्तो वेगेन समापेतुः बलम् तव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
यतिष्यन्ति यत् pos=v,p=3,n=p,l=lrt
अस्य इदम् pos=n,g=m,c=6,n=s
निर्जये निर्जय pos=n,g=m,c=7,n=s
इति इति pos=i
ब्रुवन्तो ब्रू pos=va,g=m,c=1,n=p,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
समापेतुः समापत् pos=v,p=3,n=p,l=lit
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s