Original

प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च ।अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥ ३९ ॥

Segmented

प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च अमर्षी कृतवर्मा तु सात्यकिम् पर्यवारयत्

Analysis

Word Lemma Parse
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
युयुधाने युयुधान pos=n,g=m,c=7,n=s
तु तु pos=i
सैनिकेषु सैनिक pos=n,g=m,c=7,n=p
द्रुतेषु द्रु pos=va,g=m,c=7,n=p,f=part
pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan