Original

कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः ।प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ॥ ३८ ॥

Segmented

कर्णस्य सैन्यम् सु महत् अभिहत्य शितैः शरैः प्राविशद् भारतीम् सेनाम् अपर्यन्ताम् स सात्यकिः

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अभिहत्य अभिहन् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अपर्यन्ताम् अपर्यन्त pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s