Original

तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् ।युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ॥ ३७ ॥

Segmented

तम् द्रोणो ऽनुययौ क्रुद्धो विकिरन् विशिखान् बहून् युयुधानम् महा-बाहुम् गच्छन्तम् अनिवर्तिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विकिरन् विकृ pos=va,g=m,c=1,n=s,f=part
विशिखान् विशिख pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s