Original

एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् ।स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ॥ ३६ ॥

Segmented

एतावद् उक्त्वा यन्तारम् ब्रह्माणम् परिवर्जयन् स व्यतीयाय यत्र उग्रम् कर्णस्य सु महत् बलम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
परिवर्जयन् परिवर्जय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
व्यतीयाय व्यती pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s