Original

हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते ।नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥ ३५ ॥

Segmented

हस्ति-अश्व-रथ-संबाधम् यत् च अनीकम् विलोक्यते नाना देश-समुत्थैः च पदातिभिः अधिष्ठितम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संबाधम् सम्बाध pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अनीकम् अनीक pos=n,g=n,c=1,n=s
विलोक्यते विलोकय् pos=v,p=3,n=s,l=lat
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्थैः समुत्थ pos=a,g=m,c=3,n=p
pos=i
पदातिभिः पदाति pos=n,g=m,c=3,n=p
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part