Original

बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः ।दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥ ३४ ॥

Segmented

बाह्लिका यत्र दृश्यन्ते नाना प्रहरण-उद्यताः दाक्षिणात्याः च बहवः सूतपुत्र-पुरोगमाः

Analysis

Word Lemma Parse
बाह्लिका बाह्लिक pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
सूतपुत्र सूतपुत्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p