Original

एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् ।मध्यमं जवमास्थाय वह मामत्र सारथे ॥ ३३ ॥

Segmented

एतद् अन्तरम् आसाद्य चोदय अश्वान् प्रहृः-वत् मध्यमम् जवम् आस्थाय वह माम् अत्र सारथे

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
वह वह् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अत्र अत्र pos=i
सारथे सारथि pos=n,g=m,c=8,n=s