Original

अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे ।अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥ ३२ ॥

Segmented

अन्योन्येन हि सैन्यानि भिन्नानि एतानि सारथे अन्योन्यम् समुपाश्रित्य न त्यक्ष्यन्ति रण-अजिरम्

Analysis

Word Lemma Parse
अन्योन्येन अन्योन्य pos=n,g=n,c=3,n=s
हि हि pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भिन्नानि भिद् pos=va,g=n,c=1,n=p,f=part
एतानि एतद् pos=n,g=n,c=1,n=p
सारथे सारथि pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
समुपाश्रित्य समुपाश्रि pos=vi
pos=i
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s