Original

तदनन्तरमेतच्च बाह्लिकानां बलं महत् ।बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ॥ ३१ ॥

Segmented

तद्-अनन्तरम् एतत् च बाह्लिकानाम् बलम् महत् बाह्लिक-अभ्याशात् युक्तम् कर्णस्य अपि महद् बलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
बाह्लिकानाम् बाह्लिक pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
बाह्लिक बाह्लिक pos=n,comp=y
अभ्याशात् अभ्याश pos=n,g=m,c=5,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अपि अपि pos=i
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s