Original

आगच्छत प्रहरत द्रुतं विपरिधावत ।यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ॥ ३ ॥

Segmented

आगच्छत प्रहरत द्रुतम् विपरिधावत यथा सुखेन गच्छेत सात्यकिः युद्ध-दुर्मदः

Analysis

Word Lemma Parse
आगच्छत आगम् pos=v,p=2,n=p,l=lot
प्रहरत प्रहृ pos=v,p=2,n=p,l=lot
द्रुतम् द्रुतम् pos=i
विपरिधावत विपरिधाव् pos=v,p=2,n=p,l=lot
यथा यथा pos=i
सुखेन सुखेन pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s