Original

द्रोणः करिष्यते यत्नं सर्वथा मम वारणे ।यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥ २९ ॥

Segmented

द्रोणः करिष्यते यत्नम् सर्वथा मम वारणे यत्तो याहि रणे सूत शृणु च इदम् वचः परम्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
करिष्यते कृ pos=v,p=3,n=s,l=lrt
यत्नम् यत्न pos=n,g=m,c=2,n=s
सर्वथा सर्वथा pos=i
मम मद् pos=n,g=,c=6,n=s
वारणे वारण pos=n,g=n,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
सूत सूत pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s