Original

संजय उवाच ।एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् ।प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥ २८ ॥

Segmented

संजय उवाच एतावद् उक्त्वा शैनेय आचार्यम् परिवर्जयन् प्रयातः सहसा राजन् सारथिम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
शैनेय शैनेय pos=n,g=m,c=1,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
परिवर्जयन् परिवर्जय् pos=va,g=m,c=1,n=s,f=part
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan