Original

सात्यकिरुवाच ।धनंजयस्य पदवीं धर्मराजस्य शासनात् ।गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥ २७ ॥

Segmented

सात्यकिः उवाच धनंजयस्य पदवीम् धर्मराजस्य शासनात् गच्छामि स्वस्ति ते ब्रह्मन् न मे काल-अत्ययः भवेत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin