Original

त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव ।यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥ २६ ॥

Segmented

त्वम् हि मे युध्यतो न अद्य जीवन् मोक्ष्यसि माधव यदि माम् त्वम् रणे हित्वा न यासि आचार्य-वत् द्रुतम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
pos=i
अद्य अद्य pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
मोक्ष्यसि मुच् pos=v,p=2,n=s,l=lrt
माधव माधव pos=n,g=m,c=8,n=s
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हित्वा हा pos=vi
pos=i
यासि या pos=v,p=2,n=s,l=lat
आचार्य आचार्य pos=n,comp=y
वत् वत् pos=i
द्रुतम् द्रुतम् pos=i