Original

तवाचार्यो रणं हित्वा गतः कापुरुषो यथा ।युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ॥ २५ ॥

Segmented

ते आचार्यः रणम् हित्वा गतः कापुरुषो यथा युध्यमानम् हि माम् हित्वा प्रदक्षिणम् अवर्तत

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
रणम् रण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
कापुरुषो कापुरुष pos=n,g=m,c=1,n=s
यथा यथा pos=i
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
हित्वा हा pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan