Original

तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः ।प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह ॥ २४ ॥

Segmented

तथा एव युयुधानो ऽपि द्रोणम् बहुभिः आशुगैः प्राच्छादयद् असंभ्रान्तः ततस् द्रोण उवाच ह

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
युयुधानो युयुधान pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i