Original

तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः ।त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥ २३ ॥

Segmented

तम् द्रोणः स अश्व-यन्तारम् स रथ-ध्वजम् आशुगैः त्वरन् प्राच्छादयद् बाणैः शलभानाम् इव व्रजैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
व्रजैः व्रज pos=n,g=m,c=3,n=p