Original

युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः ।एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ।ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥ २२ ॥

Segmented

युयुधानः पुनः द्रोणम् विव्याध दशभिः शरैः एकेन सारथिम् च अस्य चतुर्भिः चतुरः हयान् ध्वजम् एकेन बाणेन विव्याध युधि मारिष

Analysis

Word Lemma Parse
युयुधानः युयुधान pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
एकेन एक pos=n,g=m,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
मारिष मारिष pos=n,g=m,c=8,n=s