Original

सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः ।दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥ २१ ॥

Segmented

सिंहनादम् ततः कृत्वा द्रोणम् विव्याध सात्यकिः दशभिः सायकैः च अन्यैः षड्भिः अष्टाभिः एव च

Analysis

Word Lemma Parse
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कृत्वा कृ pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i