Original

तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् ।स तं न ममृषे द्रोणं युयुधानो महारथः ॥ २० ॥

Segmented

तम् षड्भिः सायकैः द्रोणः स अश्व-यन्तारम् आर्दयत् स तम् न ममृषे द्रोणम् युयुधानो महा-रथः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
युयुधानो युयुधान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s