Original

ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः ।प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ॥ २ ॥

Segmented

ततः पाञ्चाल-राजस्य पुत्रः समर-दुर्मदः प्राक्रोशत् पाण्डव-अनीके वसुदानः च पार्थिवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
प्राक्रोशत् प्रक्रुश् pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
वसुदानः वसुदान pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s