Original

सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः ।हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ १९ ॥

Segmented

सात्यकिः तु रणे द्रोणम् राजन् विव्याध सप्तभिः हेम-पुङ्खैः शिला-धौतैः कङ्क-बर्हिण-वाजितैः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p