Original

निवार्य तु रणे द्रोणो युयुधानं महारथम् ।विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥ १८ ॥

Segmented

निवार्य तु रणे द्रोणो युयुधानम् महा-रथम् विव्याध निशितैः बाणैः पञ्चभिः मर्म-भेदिन्

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p